B 193-13 Brahmāyaṇīnityapūjāvidhi
Manuscript culture infobox
Filmed in: B 193/13
Title: Brahmāyaṇīnityapūjāvidhi
Dimensions: 23 x 9 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2183
Remarks:
Reel No. B 0193/13
Inventory No. 12933
Title Māheśvarīpīṭhapūjāpaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 23.0 x 9.0 cm
Binding Hole(s)
Folios 28
Lines per Page 6
Foliation none
Scribe Śrīsumatijayajitāmitramalla Varmma
Date of Copying NS 807, ŚS 1609, VS 1744
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2183
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ || śrī 3 brahmāyanī devī namaḥ || ||
yajamānapuṣpabhājana(!) || oṁ adyādi || vākye || śrīsaṃvarttā || brahmānī || śyāmaraktā || utphulā ||
haṃsasthitāsanakamaṇḍalusākṣasūtraṃ
ratnottamojvalitakuṇḍalam āvahantī |
yā kāñcanābhavarakeśaripiñjalābhā
brāhmī karotu mama sā śubhamaṃgalāya || ||
siddhir astu kriyāt(!)yādi || || (exp.2b1–5)
End
sva ātmaśirvvāda | ambe pūrvvagataṃ padaṃ tyādi || || yajamāna ādina mālakotā svānaviya || || vācanalaṃkhakāyāvataya || mohanitaya || || laṃkhana‥ ‥ ukālaṃ || reta || śrīkhaṇḍa || sidhara || vireśvarī || ‥bharī || trailokyamohanī || ‥ ‥ ‥ ‥ || māheśvarī mahādevītyādi || mārakotā svānaviya || astramantranavalivisarjjanayāya || nosya || valiṃ bhokarupa || || sākṣithāya || || (exp. 27t3–27b1)
«Sub-Colophon(s)»
iti śrī 3 brahmāyanīpithipūjāpaddhati(!) samāptaḥ || || ❁ || (fol. 14t2–3)
«Colophon(s)»
iti śrī 3 māheśvarīpīṭhipūjāpa(r)ddhati samāptaḥ || || śrī 3 sveṣṭadevatā prīnātu || ||
yādṛśaṃ pustakaṃ dṛṣṭā tād(!)dṛśaṃ likhitaṃ mayā |
yadi śuddham aśudhaṃ vā mama doṣo na dīyate || ||
śrīnepālasamvat 807 || śrīkarigatasamvat 4788 || śriśākasamvat 1609 || śrīvikramādityasamvat 1744 || vaiśākhamāse || kṛṣṇapakṣe || amāvāsyātithau || bharanīparakṛtikānakṣatre || śobhanayoge || yathākaranamuhūtake || ādityavāśale || vṛṣarāśigate savitari || mekharāśigate candramasi || || thvakhnu śrīśrīsumatijayajitāmitramallavarmmanā svakarena likhitaṃ saṃpūrṇaṃ || || anena karmmaṇā sveṣṭadevī prīnā(!)tu siddhidā |
jñātājñātakṛtaṃ karma kṣatum arhasi me sadā ||
jitāmitrasya bhūpasya tvāṃ vinā nāsti me gatiḥ |
tvadbhaktitvatparāśaktir matir bhūyāt kurāmbike(!) || || ❁ || || śrī 3 maheśvarī prinātu (!) || || (exp. 27b2–28t4)
Microfilm Details
Reel No. B 0193/13
Date of Filming none
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-07-2012
Bibliography