B 193-13 Brahmāyaṇīnityapūjāvidhi

Manuscript culture infobox

Filmed in: B 193/13
Title: Brahmāyaṇīnityapūjāvidhi
Dimensions: 23 x 9 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2183
Remarks:


Reel No. B 0193/13

Inventory No. 12933

Title Māheśvarīpīṭhapūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 28

Lines per Page 6

Foliation none

Scribe Śrīsumatijayajitāmitramalla Varmma

Date of Copying NS 807, ŚS 1609, VS 1744

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2183

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||


śrīgurupādukābhyāṃ namaḥ || śrī 3 brahmāyanī devī namaḥ || ||


yajamānapuṣpabhājana(!) || oṁ adyādi || vākye || śrīsaṃvarttā || brahmānī || śyāmaraktā || utphulā ||


haṃsasthitāsanakamaṇḍalusākṣasūtraṃ

ratnottamojvalitakuṇḍalam āvahantī |

yā kāñcanābhavarakeśaripiñjalābhā

brāhmī karotu mama sā śubhamaṃgalāya || ||


siddhir astu kriyāt(!)yādi || || (exp.2b1–5)


End

sva ātmaśirvvāda | ambe pūrvvagataṃ padaṃ tyādi || || yajamāna ādina mālakotā svānaviya || || vācanalaṃkhakāyāvataya || mohanitaya || || laṃkhana‥ ‥ ukālaṃ || reta || śrīkhaṇḍa || sidhara || vireśvarī || ‥bharī || trailokyamohanī || ‥ ‥ ‥ ‥ || māheśvarī mahādevītyādi || mārakotā svānaviya || astramantranavalivisarjjanayāya || nosya || valiṃ bhokarupa || || sākṣithāya || || (exp. 27t3–27b1)


«Sub-Colophon(s)»


iti śrī 3 brahmāyanīpithipūjāpaddhati(!) samāptaḥ || || ❁ || (fol. 14t2–3)


«Colophon(s)»


iti śrī 3 māheśvarīpīṭhipūjāpa(r)ddhati samāptaḥ || || śrī 3 sveṣṭadevatā prīnātu || ||


yādṛśaṃ pustakaṃ dṛṣṭā tād(!)dṛśaṃ likhitaṃ mayā |

yadi śuddham aśudhaṃ vā mama doṣo na dīyate || ||


śrīnepālasamvat 807 || śrīkarigatasamvat 4788 || śriśākasamvat 1609 || śrīvikramādityasamvat 1744 || vaiśākhamāse || kṛṣṇapakṣe || amāvāsyātithau || bharanīparakṛtikānakṣatre || śobhanayoge || yathākaranamuhūtake || ādityavāśale || vṛṣarāśigate savitari || mekharāśigate candramasi || || thvakhnu śrīśrīsumatijayajitāmitramallavarmmanā svakarena likhitaṃ saṃpūrṇaṃ || || anena karmmaṇā sveṣṭadevī prīnā(!)tu siddhidā |


jñātājñātakṛtaṃ karma kṣatum arhasi me sadā ||

jitāmitrasya bhūpasya tvāṃ vinā nāsti me gatiḥ |


tvadbhaktitvatparāśaktir matir bhūyāt kurāmbike(!) || || ❁ || || śrī 3 maheśvarī prinātu (!) || || (exp. 27b2–28t4)

Microfilm Details

Reel No. B 0193/13

Date of Filming none

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-07-2012

Bibliography